Declension table of ?mahādhanurdhara

Deva

MasculineSingularDualPlural
Nominativemahādhanurdharaḥ mahādhanurdharau mahādhanurdharāḥ
Vocativemahādhanurdhara mahādhanurdharau mahādhanurdharāḥ
Accusativemahādhanurdharam mahādhanurdharau mahādhanurdharān
Instrumentalmahādhanurdhareṇa mahādhanurdharābhyām mahādhanurdharaiḥ mahādhanurdharebhiḥ
Dativemahādhanurdharāya mahādhanurdharābhyām mahādhanurdharebhyaḥ
Ablativemahādhanurdharāt mahādhanurdharābhyām mahādhanurdharebhyaḥ
Genitivemahādhanurdharasya mahādhanurdharayoḥ mahādhanurdharāṇām
Locativemahādhanurdhare mahādhanurdharayoḥ mahādhanurdhareṣu

Compound mahādhanurdhara -

Adverb -mahādhanurdharam -mahādhanurdharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria