Declension table of ?mahādhanuṣmat

Deva

MasculineSingularDualPlural
Nominativemahādhanuṣmān mahādhanuṣmantau mahādhanuṣmantaḥ
Vocativemahādhanuṣman mahādhanuṣmantau mahādhanuṣmantaḥ
Accusativemahādhanuṣmantam mahādhanuṣmantau mahādhanuṣmataḥ
Instrumentalmahādhanuṣmatā mahādhanuṣmadbhyām mahādhanuṣmadbhiḥ
Dativemahādhanuṣmate mahādhanuṣmadbhyām mahādhanuṣmadbhyaḥ
Ablativemahādhanuṣmataḥ mahādhanuṣmadbhyām mahādhanuṣmadbhyaḥ
Genitivemahādhanuṣmataḥ mahādhanuṣmatoḥ mahādhanuṣmatām
Locativemahādhanuṣmati mahādhanuṣmatoḥ mahādhanuṣmatsu

Compound mahādhanuṣmat -

Adverb -mahādhanuṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria