Declension table of ?mahādhanuṣā

Deva

FeminineSingularDualPlural
Nominativemahādhanuṣā mahādhanuṣe mahādhanuṣāḥ
Vocativemahādhanuṣe mahādhanuṣe mahādhanuṣāḥ
Accusativemahādhanuṣām mahādhanuṣe mahādhanuṣāḥ
Instrumentalmahādhanuṣayā mahādhanuṣābhyām mahādhanuṣābhiḥ
Dativemahādhanuṣāyai mahādhanuṣābhyām mahādhanuṣābhyaḥ
Ablativemahādhanuṣāyāḥ mahādhanuṣābhyām mahādhanuṣābhyaḥ
Genitivemahādhanuṣāyāḥ mahādhanuṣayoḥ mahādhanuṣāṇām
Locativemahādhanuṣāyām mahādhanuṣayoḥ mahādhanuṣāsu

Adverb -mahādhanuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria