Declension table of ?mahādhanikā

Deva

FeminineSingularDualPlural
Nominativemahādhanikā mahādhanike mahādhanikāḥ
Vocativemahādhanike mahādhanike mahādhanikāḥ
Accusativemahādhanikām mahādhanike mahādhanikāḥ
Instrumentalmahādhanikayā mahādhanikābhyām mahādhanikābhiḥ
Dativemahādhanikāyai mahādhanikābhyām mahādhanikābhyaḥ
Ablativemahādhanikāyāḥ mahādhanikābhyām mahādhanikābhyaḥ
Genitivemahādhanikāyāḥ mahādhanikayoḥ mahādhanikānām
Locativemahādhanikāyām mahādhanikayoḥ mahādhanikāsu

Adverb -mahādhanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria