Declension table of ?mahādhanapati

Deva

MasculineSingularDualPlural
Nominativemahādhanapatiḥ mahādhanapatī mahādhanapatayaḥ
Vocativemahādhanapate mahādhanapatī mahādhanapatayaḥ
Accusativemahādhanapatim mahādhanapatī mahādhanapatīn
Instrumentalmahādhanapatinā mahādhanapatibhyām mahādhanapatibhiḥ
Dativemahādhanapataye mahādhanapatibhyām mahādhanapatibhyaḥ
Ablativemahādhanapateḥ mahādhanapatibhyām mahādhanapatibhyaḥ
Genitivemahādhanapateḥ mahādhanapatyoḥ mahādhanapatīnām
Locativemahādhanapatau mahādhanapatyoḥ mahādhanapatiṣu

Compound mahādhanapati -

Adverb -mahādhanapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria