Declension table of ?mahādhātu

Deva

MasculineSingularDualPlural
Nominativemahādhātuḥ mahādhātū mahādhātavaḥ
Vocativemahādhāto mahādhātū mahādhātavaḥ
Accusativemahādhātum mahādhātū mahādhātūn
Instrumentalmahādhātunā mahādhātubhyām mahādhātubhiḥ
Dativemahādhātave mahādhātubhyām mahādhātubhyaḥ
Ablativemahādhātoḥ mahādhātubhyām mahādhātubhyaḥ
Genitivemahādhātoḥ mahādhātvoḥ mahādhātūnām
Locativemahādhātau mahādhātvoḥ mahādhātuṣu

Compound mahādhātu -

Adverb -mahādhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria