Declension table of ?mahādevīya

Deva

MasculineSingularDualPlural
Nominativemahādevīyaḥ mahādevīyau mahādevīyāḥ
Vocativemahādevīya mahādevīyau mahādevīyāḥ
Accusativemahādevīyam mahādevīyau mahādevīyān
Instrumentalmahādevīyena mahādevīyābhyām mahādevīyaiḥ mahādevīyebhiḥ
Dativemahādevīyāya mahādevīyābhyām mahādevīyebhyaḥ
Ablativemahādevīyāt mahādevīyābhyām mahādevīyebhyaḥ
Genitivemahādevīyasya mahādevīyayoḥ mahādevīyānām
Locativemahādevīye mahādevīyayoḥ mahādevīyeṣu

Compound mahādevīya -

Adverb -mahādevīyam -mahādevīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria