Declension table of ?mahādevītva

Deva

NeuterSingularDualPlural
Nominativemahādevītvam mahādevītve mahādevītvāni
Vocativemahādevītva mahādevītve mahādevītvāni
Accusativemahādevītvam mahādevītve mahādevītvāni
Instrumentalmahādevītvena mahādevītvābhyām mahādevītvaiḥ
Dativemahādevītvāya mahādevītvābhyām mahādevītvebhyaḥ
Ablativemahādevītvāt mahādevītvābhyām mahādevītvebhyaḥ
Genitivemahādevītvasya mahādevītvayoḥ mahādevītvānām
Locativemahādevītve mahādevītvayoḥ mahādevītveṣu

Compound mahādevītva -

Adverb -mahādevītvam -mahādevītvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria