Declension table of mahādevī

Deva

FeminineSingularDualPlural
Nominativemahādevī mahādevyau mahādevyaḥ
Vocativemahādevi mahādevyau mahādevyaḥ
Accusativemahādevīm mahādevyau mahādevīḥ
Instrumentalmahādevyā mahādevībhyām mahādevībhiḥ
Dativemahādevyai mahādevībhyām mahādevībhyaḥ
Ablativemahādevyāḥ mahādevībhyām mahādevībhyaḥ
Genitivemahādevyāḥ mahādevyoḥ mahādevīnām
Locativemahādevyām mahādevyoḥ mahādevīṣu

Compound mahādevi - mahādevī -

Adverb -mahādevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria