Declension table of ?mahādevaśarman

Deva

MasculineSingularDualPlural
Nominativemahādevaśarmā mahādevaśarmāṇau mahādevaśarmāṇaḥ
Vocativemahādevaśarman mahādevaśarmāṇau mahādevaśarmāṇaḥ
Accusativemahādevaśarmāṇam mahādevaśarmāṇau mahādevaśarmaṇaḥ
Instrumentalmahādevaśarmaṇā mahādevaśarmabhyām mahādevaśarmabhiḥ
Dativemahādevaśarmaṇe mahādevaśarmabhyām mahādevaśarmabhyaḥ
Ablativemahādevaśarmaṇaḥ mahādevaśarmabhyām mahādevaśarmabhyaḥ
Genitivemahādevaśarmaṇaḥ mahādevaśarmaṇoḥ mahādevaśarmaṇām
Locativemahādevaśarmaṇi mahādevaśarmaṇoḥ mahādevaśarmasu

Compound mahādevaśarma -

Adverb -mahādevaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria