Declension table of ?mahādevaśāstrin

Deva

MasculineSingularDualPlural
Nominativemahādevaśāstrī mahādevaśāstriṇau mahādevaśāstriṇaḥ
Vocativemahādevaśāstrin mahādevaśāstriṇau mahādevaśāstriṇaḥ
Accusativemahādevaśāstriṇam mahādevaśāstriṇau mahādevaśāstriṇaḥ
Instrumentalmahādevaśāstriṇā mahādevaśāstribhyām mahādevaśāstribhiḥ
Dativemahādevaśāstriṇe mahādevaśāstribhyām mahādevaśāstribhyaḥ
Ablativemahādevaśāstriṇaḥ mahādevaśāstribhyām mahādevaśāstribhyaḥ
Genitivemahādevaśāstriṇaḥ mahādevaśāstriṇoḥ mahādevaśāstriṇām
Locativemahādevaśāstriṇi mahādevaśāstriṇoḥ mahādevaśāstriṣu

Compound mahādevaśāstri -

Adverb -mahādevaśāstri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria