Declension table of ?mahādevavid

Deva

MasculineSingularDualPlural
Nominativemahādevavit mahādevavidau mahādevavidaḥ
Vocativemahādevavit mahādevavidau mahādevavidaḥ
Accusativemahādevavidam mahādevavidau mahādevavidaḥ
Instrumentalmahādevavidā mahādevavidbhyām mahādevavidbhiḥ
Dativemahādevavide mahādevavidbhyām mahādevavidbhyaḥ
Ablativemahādevavidaḥ mahādevavidbhyām mahādevavidbhyaḥ
Genitivemahādevavidaḥ mahādevavidoḥ mahādevavidām
Locativemahādevavidi mahādevavidoḥ mahādevavitsu

Compound mahādevavit -

Adverb -mahādevavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria