Declension table of ?mahādevavedāntavāgīśa

Deva

MasculineSingularDualPlural
Nominativemahādevavedāntavāgīśaḥ mahādevavedāntavāgīśau mahādevavedāntavāgīśāḥ
Vocativemahādevavedāntavāgīśa mahādevavedāntavāgīśau mahādevavedāntavāgīśāḥ
Accusativemahādevavedāntavāgīśam mahādevavedāntavāgīśau mahādevavedāntavāgīśān
Instrumentalmahādevavedāntavāgīśena mahādevavedāntavāgīśābhyām mahādevavedāntavāgīśaiḥ mahādevavedāntavāgīśebhiḥ
Dativemahādevavedāntavāgīśāya mahādevavedāntavāgīśābhyām mahādevavedāntavāgīśebhyaḥ
Ablativemahādevavedāntavāgīśāt mahādevavedāntavāgīśābhyām mahādevavedāntavāgīśebhyaḥ
Genitivemahādevavedāntavāgīśasya mahādevavedāntavāgīśayoḥ mahādevavedāntavāgīśānām
Locativemahādevavedāntavāgīśe mahādevavedāntavāgīśayoḥ mahādevavedāntavāgīśeṣu

Compound mahādevavedāntavāgīśa -

Adverb -mahādevavedāntavāgīśam -mahādevavedāntavāgīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria