Declension table of ?mahādevatva

Deva

NeuterSingularDualPlural
Nominativemahādevatvam mahādevatve mahādevatvāni
Vocativemahādevatva mahādevatve mahādevatvāni
Accusativemahādevatvam mahādevatve mahādevatvāni
Instrumentalmahādevatvena mahādevatvābhyām mahādevatvaiḥ
Dativemahādevatvāya mahādevatvābhyām mahādevatvebhyaḥ
Ablativemahādevatvāt mahādevatvābhyām mahādevatvebhyaḥ
Genitivemahādevatvasya mahādevatvayoḥ mahādevatvānām
Locativemahādevatve mahādevatvayoḥ mahādevatveṣu

Compound mahādevatva -

Adverb -mahādevatvam -mahādevatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria