Declension table of ?mahādevatantra

Deva

NeuterSingularDualPlural
Nominativemahādevatantram mahādevatantre mahādevatantrāṇi
Vocativemahādevatantra mahādevatantre mahādevatantrāṇi
Accusativemahādevatantram mahādevatantre mahādevatantrāṇi
Instrumentalmahādevatantreṇa mahādevatantrābhyām mahādevatantraiḥ
Dativemahādevatantrāya mahādevatantrābhyām mahādevatantrebhyaḥ
Ablativemahādevatantrāt mahādevatantrābhyām mahādevatantrebhyaḥ
Genitivemahādevatantrasya mahādevatantrayoḥ mahādevatantrāṇām
Locativemahādevatantre mahādevatantrayoḥ mahādevatantreṣu

Compound mahādevatantra -

Adverb -mahādevatantram -mahādevatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria