Declension table of ?mahādevasarasvatī

Deva

MasculineSingularDualPlural
Nominativemahādevasarasvatīḥ mahādevasarasvatyā mahādevasarasvatyaḥ
Vocativemahādevasarasvatīḥ mahādevasarasvati mahādevasarasvatyā mahādevasarasvatyaḥ
Accusativemahādevasarasvatyam mahādevasarasvatyā mahādevasarasvatyaḥ
Instrumentalmahādevasarasvatyā mahādevasarasvatībhyām mahādevasarasvatībhiḥ
Dativemahādevasarasvatye mahādevasarasvatībhyām mahādevasarasvatībhyaḥ
Ablativemahādevasarasvatyaḥ mahādevasarasvatībhyām mahādevasarasvatībhyaḥ
Genitivemahādevasarasvatyaḥ mahādevasarasvatyoḥ mahādevasarasvatīnām
Locativemahādevasarasvatyi mahādevasarasvatyām mahādevasarasvatyoḥ mahādevasarasvatīṣu

Compound mahādevasarasvati - mahādevasarasvatī -

Adverb -mahādevasarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria