Declension table of ?mahādevasahasranāmastotra

Deva

NeuterSingularDualPlural
Nominativemahādevasahasranāmastotram mahādevasahasranāmastotre mahādevasahasranāmastotrāṇi
Vocativemahādevasahasranāmastotra mahādevasahasranāmastotre mahādevasahasranāmastotrāṇi
Accusativemahādevasahasranāmastotram mahādevasahasranāmastotre mahādevasahasranāmastotrāṇi
Instrumentalmahādevasahasranāmastotreṇa mahādevasahasranāmastotrābhyām mahādevasahasranāmastotraiḥ
Dativemahādevasahasranāmastotrāya mahādevasahasranāmastotrābhyām mahādevasahasranāmastotrebhyaḥ
Ablativemahādevasahasranāmastotrāt mahādevasahasranāmastotrābhyām mahādevasahasranāmastotrebhyaḥ
Genitivemahādevasahasranāmastotrasya mahādevasahasranāmastotrayoḥ mahādevasahasranāmastotrāṇām
Locativemahādevasahasranāmastotre mahādevasahasranāmastotrayoḥ mahādevasahasranāmastotreṣu

Compound mahādevasahasranāmastotra -

Adverb -mahādevasahasranāmastotram -mahādevasahasranāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria