Declension table of ?mahādevapura

Deva

NeuterSingularDualPlural
Nominativemahādevapuram mahādevapure mahādevapurāṇi
Vocativemahādevapura mahādevapure mahādevapurāṇi
Accusativemahādevapuram mahādevapure mahādevapurāṇi
Instrumentalmahādevapureṇa mahādevapurābhyām mahādevapuraiḥ
Dativemahādevapurāya mahādevapurābhyām mahādevapurebhyaḥ
Ablativemahādevapurāt mahādevapurābhyām mahādevapurebhyaḥ
Genitivemahādevapurasya mahādevapurayoḥ mahādevapurāṇām
Locativemahādevapure mahādevapurayoḥ mahādevapureṣu

Compound mahādevapura -

Adverb -mahādevapuram -mahādevapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria