Declension table of ?mahādevamaṇi

Deva

MasculineSingularDualPlural
Nominativemahādevamaṇiḥ mahādevamaṇī mahādevamaṇayaḥ
Vocativemahādevamaṇe mahādevamaṇī mahādevamaṇayaḥ
Accusativemahādevamaṇim mahādevamaṇī mahādevamaṇīn
Instrumentalmahādevamaṇinā mahādevamaṇibhyām mahādevamaṇibhiḥ
Dativemahādevamaṇaye mahādevamaṇibhyām mahādevamaṇibhyaḥ
Ablativemahādevamaṇeḥ mahādevamaṇibhyām mahādevamaṇibhyaḥ
Genitivemahādevamaṇeḥ mahādevamaṇyoḥ mahādevamaṇīnām
Locativemahādevamaṇau mahādevamaṇyoḥ mahādevamaṇiṣu

Compound mahādevamaṇi -

Adverb -mahādevamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria