Declension table of ?mahādevakṛtyā

Deva

FeminineSingularDualPlural
Nominativemahādevakṛtyā mahādevakṛtye mahādevakṛtyāḥ
Vocativemahādevakṛtye mahādevakṛtye mahādevakṛtyāḥ
Accusativemahādevakṛtyām mahādevakṛtye mahādevakṛtyāḥ
Instrumentalmahādevakṛtyayā mahādevakṛtyābhyām mahādevakṛtyābhiḥ
Dativemahādevakṛtyāyai mahādevakṛtyābhyām mahādevakṛtyābhyaḥ
Ablativemahādevakṛtyāyāḥ mahādevakṛtyābhyām mahādevakṛtyābhyaḥ
Genitivemahādevakṛtyāyāḥ mahādevakṛtyayoḥ mahādevakṛtyānām
Locativemahādevakṛtyāyām mahādevakṛtyayoḥ mahādevakṛtyāsu

Adverb -mahādevakṛtyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria