Declension table of ?mahādevagṛha

Deva

NeuterSingularDualPlural
Nominativemahādevagṛham mahādevagṛhe mahādevagṛhāṇi
Vocativemahādevagṛha mahādevagṛhe mahādevagṛhāṇi
Accusativemahādevagṛham mahādevagṛhe mahādevagṛhāṇi
Instrumentalmahādevagṛheṇa mahādevagṛhābhyām mahādevagṛhaiḥ
Dativemahādevagṛhāya mahādevagṛhābhyām mahādevagṛhebhyaḥ
Ablativemahādevagṛhāt mahādevagṛhābhyām mahādevagṛhebhyaḥ
Genitivemahādevagṛhasya mahādevagṛhayoḥ mahādevagṛhāṇām
Locativemahādevagṛhe mahādevagṛhayoḥ mahādevagṛheṣu

Compound mahādevagṛha -

Adverb -mahādevagṛham -mahādevagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria