Declension table of ?mahādevānanda

Deva

MasculineSingularDualPlural
Nominativemahādevānandaḥ mahādevānandau mahādevānandāḥ
Vocativemahādevānanda mahādevānandau mahādevānandāḥ
Accusativemahādevānandam mahādevānandau mahādevānandān
Instrumentalmahādevānandena mahādevānandābhyām mahādevānandaiḥ mahādevānandebhiḥ
Dativemahādevānandāya mahādevānandābhyām mahādevānandebhyaḥ
Ablativemahādevānandāt mahādevānandābhyām mahādevānandebhyaḥ
Genitivemahādevānandasya mahādevānandayoḥ mahādevānandānām
Locativemahādevānande mahādevānandayoḥ mahādevānandeṣu

Compound mahādevānanda -

Adverb -mahādevānandam -mahādevānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria