Declension table of ?mahādevāhata

Deva

NeuterSingularDualPlural
Nominativemahādevāhatam mahādevāhate mahādevāhatāni
Vocativemahādevāhata mahādevāhate mahādevāhatāni
Accusativemahādevāhatam mahādevāhate mahādevāhatāni
Instrumentalmahādevāhatena mahādevāhatābhyām mahādevāhataiḥ
Dativemahādevāhatāya mahādevāhatābhyām mahādevāhatebhyaḥ
Ablativemahādevāhatāt mahādevāhatābhyām mahādevāhatebhyaḥ
Genitivemahādevāhatasya mahādevāhatayoḥ mahādevāhatānām
Locativemahādevāhate mahādevāhatayoḥ mahādevāhateṣu

Compound mahādevāhata -

Adverb -mahādevāhatam -mahādevāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria