Declension table of ?mahādevāṣṭottaraśatanāman

Deva

NeuterSingularDualPlural
Nominativemahādevāṣṭottaraśatanāma mahādevāṣṭottaraśatanāmnī mahādevāṣṭottaraśatanāmāni
Vocativemahādevāṣṭottaraśatanāman mahādevāṣṭottaraśatanāma mahādevāṣṭottaraśatanāmnī mahādevāṣṭottaraśatanāmāni
Accusativemahādevāṣṭottaraśatanāma mahādevāṣṭottaraśatanāmnī mahādevāṣṭottaraśatanāmāni
Instrumentalmahādevāṣṭottaraśatanāmnā mahādevāṣṭottaraśatanāmabhyām mahādevāṣṭottaraśatanāmabhiḥ
Dativemahādevāṣṭottaraśatanāmne mahādevāṣṭottaraśatanāmabhyām mahādevāṣṭottaraśatanāmabhyaḥ
Ablativemahādevāṣṭottaraśatanāmnaḥ mahādevāṣṭottaraśatanāmabhyām mahādevāṣṭottaraśatanāmabhyaḥ
Genitivemahādevāṣṭottaraśatanāmnaḥ mahādevāṣṭottaraśatanāmnoḥ mahādevāṣṭottaraśatanāmnām
Locativemahādevāṣṭottaraśatanāmni mahādevāṣṭottaraśatanāmani mahādevāṣṭottaraśatanāmnoḥ mahādevāṣṭottaraśatanāmasu

Compound mahādevāṣṭottaraśatanāma -

Adverb -mahādevāṣṭottaraśatanāma -mahādevāṣṭottaraśatanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria