Declension table of ?mahādevā

Deva

FeminineSingularDualPlural
Nominativemahādevā mahādeve mahādevāḥ
Vocativemahādeve mahādeve mahādevāḥ
Accusativemahādevām mahādeve mahādevāḥ
Instrumentalmahādevayā mahādevābhyām mahādevābhiḥ
Dativemahādevāyai mahādevābhyām mahādevābhyaḥ
Ablativemahādevāyāḥ mahādevābhyām mahādevābhyaḥ
Genitivemahādevāyāḥ mahādevayoḥ mahādevānām
Locativemahādevāyām mahādevayoḥ mahādevāsu

Adverb -mahādevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria