Declension table of mahādeva

Deva

NeuterSingularDualPlural
Nominativemahādevam mahādeve mahādevāni
Vocativemahādeva mahādeve mahādevāni
Accusativemahādevam mahādeve mahādevāni
Instrumentalmahādevena mahādevābhyām mahādevaiḥ
Dativemahādevāya mahādevābhyām mahādevebhyaḥ
Ablativemahādevāt mahādevābhyām mahādevebhyaḥ
Genitivemahādevasya mahādevayoḥ mahādevānām
Locativemahādeve mahādevayoḥ mahādeveṣu

Compound mahādeva -

Adverb -mahādevam -mahādevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria