Declension table of ?mahādbhuta

Deva

NeuterSingularDualPlural
Nominativemahādbhutam mahādbhute mahādbhutāni
Vocativemahādbhuta mahādbhute mahādbhutāni
Accusativemahādbhutam mahādbhute mahādbhutāni
Instrumentalmahādbhutena mahādbhutābhyām mahādbhutaiḥ
Dativemahādbhutāya mahādbhutābhyām mahādbhutebhyaḥ
Ablativemahādbhutāt mahādbhutābhyām mahādbhutebhyaḥ
Genitivemahādbhutasya mahādbhutayoḥ mahādbhutānām
Locativemahādbhute mahādbhutayoḥ mahādbhuteṣu

Compound mahādbhuta -

Adverb -mahādbhutam -mahādbhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria