Declension table of ?mahādbhuta

Deva

MasculineSingularDualPlural
Nominativemahādbhutaḥ mahādbhutau mahādbhutāḥ
Vocativemahādbhuta mahādbhutau mahādbhutāḥ
Accusativemahādbhutam mahādbhutau mahādbhutān
Instrumentalmahādbhutena mahādbhutābhyām mahādbhutaiḥ mahādbhutebhiḥ
Dativemahādbhutāya mahādbhutābhyām mahādbhutebhyaḥ
Ablativemahādbhutāt mahādbhutābhyām mahādbhutebhyaḥ
Genitivemahādbhutasya mahādbhutayoḥ mahādbhutānām
Locativemahādbhute mahādbhutayoḥ mahādbhuteṣu

Compound mahādbhuta -

Adverb -mahādbhutam -mahādbhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria