Declension table of ?mahādantā

Deva

FeminineSingularDualPlural
Nominativemahādantā mahādante mahādantāḥ
Vocativemahādante mahādante mahādantāḥ
Accusativemahādantām mahādante mahādantāḥ
Instrumentalmahādantayā mahādantābhyām mahādantābhiḥ
Dativemahādantāyai mahādantābhyām mahādantābhyaḥ
Ablativemahādantāyāḥ mahādantābhyām mahādantābhyaḥ
Genitivemahādantāyāḥ mahādantayoḥ mahādantānām
Locativemahādantāyām mahādantayoḥ mahādantāsu

Adverb -mahādantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria