Declension table of ?mahādambha

Deva

MasculineSingularDualPlural
Nominativemahādambhaḥ mahādambhau mahādambhāḥ
Vocativemahādambha mahādambhau mahādambhāḥ
Accusativemahādambham mahādambhau mahādambhān
Instrumentalmahādambhena mahādambhābhyām mahādambhaiḥ mahādambhebhiḥ
Dativemahādambhāya mahādambhābhyām mahādambhebhyaḥ
Ablativemahādambhāt mahādambhābhyām mahādambhebhyaḥ
Genitivemahādambhasya mahādambhayoḥ mahādambhānām
Locativemahādambhe mahādambhayoḥ mahādambheṣu

Compound mahādambha -

Adverb -mahādambham -mahādambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria