Declension table of ?mahādaitya

Deva

MasculineSingularDualPlural
Nominativemahādaityaḥ mahādaityau mahādaityāḥ
Vocativemahādaitya mahādaityau mahādaityāḥ
Accusativemahādaityam mahādaityau mahādaityān
Instrumentalmahādaityena mahādaityābhyām mahādaityaiḥ mahādaityebhiḥ
Dativemahādaityāya mahādaityābhyām mahādaityebhyaḥ
Ablativemahādaityāt mahādaityābhyām mahādaityebhyaḥ
Genitivemahādaityasya mahādaityayoḥ mahādaityānām
Locativemahādaitye mahādaityayoḥ mahādaityeṣu

Compound mahādaitya -

Adverb -mahādaityam -mahādaityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria