Declension table of ?mahādairghatamasa

Deva

NeuterSingularDualPlural
Nominativemahādairghatamasam mahādairghatamase mahādairghatamasāni
Vocativemahādairghatamasa mahādairghatamase mahādairghatamasāni
Accusativemahādairghatamasam mahādairghatamase mahādairghatamasāni
Instrumentalmahādairghatamasena mahādairghatamasābhyām mahādairghatamasaiḥ
Dativemahādairghatamasāya mahādairghatamasābhyām mahādairghatamasebhyaḥ
Ablativemahādairghatamasāt mahādairghatamasābhyām mahādairghatamasebhyaḥ
Genitivemahādairghatamasasya mahādairghatamasayoḥ mahādairghatamasānām
Locativemahādairghatamase mahādairghatamasayoḥ mahādairghatamaseṣu

Compound mahādairghatamasa -

Adverb -mahādairghatamasam -mahādairghatamasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria