Declension table of ?mahādāru

Deva

NeuterSingularDualPlural
Nominativemahādāru mahādāruṇī mahādārūṇi
Vocativemahādāru mahādāruṇī mahādārūṇi
Accusativemahādāru mahādāruṇī mahādārūṇi
Instrumentalmahādāruṇā mahādārubhyām mahādārubhiḥ
Dativemahādāruṇe mahādārubhyām mahādārubhyaḥ
Ablativemahādāruṇaḥ mahādārubhyām mahādārubhyaḥ
Genitivemahādāruṇaḥ mahādāruṇoḥ mahādārūṇām
Locativemahādāruṇi mahādāruṇoḥ mahādāruṣu

Compound mahādāru -

Adverb -mahādāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria