Declension table of ?mahādānavākyāvalī

Deva

FeminineSingularDualPlural
Nominativemahādānavākyāvalī mahādānavākyāvalyau mahādānavākyāvalyaḥ
Vocativemahādānavākyāvali mahādānavākyāvalyau mahādānavākyāvalyaḥ
Accusativemahādānavākyāvalīm mahādānavākyāvalyau mahādānavākyāvalīḥ
Instrumentalmahādānavākyāvalyā mahādānavākyāvalībhyām mahādānavākyāvalībhiḥ
Dativemahādānavākyāvalyai mahādānavākyāvalībhyām mahādānavākyāvalībhyaḥ
Ablativemahādānavākyāvalyāḥ mahādānavākyāvalībhyām mahādānavākyāvalībhyaḥ
Genitivemahādānavākyāvalyāḥ mahādānavākyāvalyoḥ mahādānavākyāvalīnām
Locativemahādānavākyāvalyām mahādānavākyāvalyoḥ mahādānavākyāvalīṣu

Compound mahādānavākyāvali - mahādānavākyāvalī -

Adverb -mahādānavākyāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria