Declension table of ?mahādānānukramaṇikā

Deva

FeminineSingularDualPlural
Nominativemahādānānukramaṇikā mahādānānukramaṇike mahādānānukramaṇikāḥ
Vocativemahādānānukramaṇike mahādānānukramaṇike mahādānānukramaṇikāḥ
Accusativemahādānānukramaṇikām mahādānānukramaṇike mahādānānukramaṇikāḥ
Instrumentalmahādānānukramaṇikayā mahādānānukramaṇikābhyām mahādānānukramaṇikābhiḥ
Dativemahādānānukramaṇikāyai mahādānānukramaṇikābhyām mahādānānukramaṇikābhyaḥ
Ablativemahādānānukramaṇikāyāḥ mahādānānukramaṇikābhyām mahādānānukramaṇikābhyaḥ
Genitivemahādānānukramaṇikāyāḥ mahādānānukramaṇikayoḥ mahādānānukramaṇikānām
Locativemahādānānukramaṇikāyām mahādānānukramaṇikayoḥ mahādānānukramaṇikāsu

Adverb -mahādānānukramaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria