Declension table of ?mahādaṇḍadharā

Deva

FeminineSingularDualPlural
Nominativemahādaṇḍadharā mahādaṇḍadhare mahādaṇḍadharāḥ
Vocativemahādaṇḍadhare mahādaṇḍadhare mahādaṇḍadharāḥ
Accusativemahādaṇḍadharām mahādaṇḍadhare mahādaṇḍadharāḥ
Instrumentalmahādaṇḍadharayā mahādaṇḍadharābhyām mahādaṇḍadharābhiḥ
Dativemahādaṇḍadharāyai mahādaṇḍadharābhyām mahādaṇḍadharābhyaḥ
Ablativemahādaṇḍadharāyāḥ mahādaṇḍadharābhyām mahādaṇḍadharābhyaḥ
Genitivemahādaṇḍadharāyāḥ mahādaṇḍadharayoḥ mahādaṇḍadharāṇām
Locativemahādaṇḍadharāyām mahādaṇḍadharayoḥ mahādaṇḍadharāsu

Adverb -mahādaṇḍadharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria