Declension table of ?mahādaṇḍadhara

Deva

NeuterSingularDualPlural
Nominativemahādaṇḍadharam mahādaṇḍadhare mahādaṇḍadharāṇi
Vocativemahādaṇḍadhara mahādaṇḍadhare mahādaṇḍadharāṇi
Accusativemahādaṇḍadharam mahādaṇḍadhare mahādaṇḍadharāṇi
Instrumentalmahādaṇḍadhareṇa mahādaṇḍadharābhyām mahādaṇḍadharaiḥ
Dativemahādaṇḍadharāya mahādaṇḍadharābhyām mahādaṇḍadharebhyaḥ
Ablativemahādaṇḍadharāt mahādaṇḍadharābhyām mahādaṇḍadharebhyaḥ
Genitivemahādaṇḍadharasya mahādaṇḍadharayoḥ mahādaṇḍadharāṇām
Locativemahādaṇḍadhare mahādaṇḍadharayoḥ mahādaṇḍadhareṣu

Compound mahādaṇḍadhara -

Adverb -mahādaṇḍadharam -mahādaṇḍadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria