Declension table of ?mahādaṇḍadhara

Deva

MasculineSingularDualPlural
Nominativemahādaṇḍadharaḥ mahādaṇḍadharau mahādaṇḍadharāḥ
Vocativemahādaṇḍadhara mahādaṇḍadharau mahādaṇḍadharāḥ
Accusativemahādaṇḍadharam mahādaṇḍadharau mahādaṇḍadharān
Instrumentalmahādaṇḍadhareṇa mahādaṇḍadharābhyām mahādaṇḍadharaiḥ mahādaṇḍadharebhiḥ
Dativemahādaṇḍadharāya mahādaṇḍadharābhyām mahādaṇḍadharebhyaḥ
Ablativemahādaṇḍadharāt mahādaṇḍadharābhyām mahādaṇḍadharebhyaḥ
Genitivemahādaṇḍadharasya mahādaṇḍadharayoḥ mahādaṇḍadharāṇām
Locativemahādaṇḍadhare mahādaṇḍadharayoḥ mahādaṇḍadhareṣu

Compound mahādaṇḍadhara -

Adverb -mahādaṇḍadharam -mahādaṇḍadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria