Declension table of ?mahādaṇḍa

Deva

MasculineSingularDualPlural
Nominativemahādaṇḍaḥ mahādaṇḍau mahādaṇḍāḥ
Vocativemahādaṇḍa mahādaṇḍau mahādaṇḍāḥ
Accusativemahādaṇḍam mahādaṇḍau mahādaṇḍān
Instrumentalmahādaṇḍena mahādaṇḍābhyām mahādaṇḍaiḥ mahādaṇḍebhiḥ
Dativemahādaṇḍāya mahādaṇḍābhyām mahādaṇḍebhyaḥ
Ablativemahādaṇḍāt mahādaṇḍābhyām mahādaṇḍebhyaḥ
Genitivemahādaṇḍasya mahādaṇḍayoḥ mahādaṇḍānām
Locativemahādaṇḍe mahādaṇḍayoḥ mahādaṇḍeṣu

Compound mahādaṇḍa -

Adverb -mahādaṇḍam -mahādaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria