Declension table of ?mahādaṃṣṭrā

Deva

FeminineSingularDualPlural
Nominativemahādaṃṣṭrā mahādaṃṣṭre mahādaṃṣṭrāḥ
Vocativemahādaṃṣṭre mahādaṃṣṭre mahādaṃṣṭrāḥ
Accusativemahādaṃṣṭrām mahādaṃṣṭre mahādaṃṣṭrāḥ
Instrumentalmahādaṃṣṭrayā mahādaṃṣṭrābhyām mahādaṃṣṭrābhiḥ
Dativemahādaṃṣṭrāyai mahādaṃṣṭrābhyām mahādaṃṣṭrābhyaḥ
Ablativemahādaṃṣṭrāyāḥ mahādaṃṣṭrābhyām mahādaṃṣṭrābhyaḥ
Genitivemahādaṃṣṭrāyāḥ mahādaṃṣṭrayoḥ mahādaṃṣṭrāṇām
Locativemahādaṃṣṭrāyām mahādaṃṣṭrayoḥ mahādaṃṣṭrāsu

Adverb -mahādaṃṣṭram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria