Declension table of ?mahādaṃṣṭra

Deva

NeuterSingularDualPlural
Nominativemahādaṃṣṭram mahādaṃṣṭre mahādaṃṣṭrāṇi
Vocativemahādaṃṣṭra mahādaṃṣṭre mahādaṃṣṭrāṇi
Accusativemahādaṃṣṭram mahādaṃṣṭre mahādaṃṣṭrāṇi
Instrumentalmahādaṃṣṭreṇa mahādaṃṣṭrābhyām mahādaṃṣṭraiḥ
Dativemahādaṃṣṭrāya mahādaṃṣṭrābhyām mahādaṃṣṭrebhyaḥ
Ablativemahādaṃṣṭrāt mahādaṃṣṭrābhyām mahādaṃṣṭrebhyaḥ
Genitivemahādaṃṣṭrasya mahādaṃṣṭrayoḥ mahādaṃṣṭrāṇām
Locativemahādaṃṣṭre mahādaṃṣṭrayoḥ mahādaṃṣṭreṣu

Compound mahādaṃṣṭra -

Adverb -mahādaṃṣṭram -mahādaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria