Declension table of ?mahācittva

Deva

NeuterSingularDualPlural
Nominativemahācittvam mahācittve mahācittvāni
Vocativemahācittva mahācittve mahācittvāni
Accusativemahācittvam mahācittve mahācittvāni
Instrumentalmahācittvena mahācittvābhyām mahācittvaiḥ
Dativemahācittvāya mahācittvābhyām mahācittvebhyaḥ
Ablativemahācittvāt mahācittvābhyām mahācittvebhyaḥ
Genitivemahācittvasya mahācittvayoḥ mahācittvānām
Locativemahācittve mahācittvayoḥ mahācittveṣu

Compound mahācittva -

Adverb -mahācittvam -mahācittvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria