Declension table of ?mahācittā

Deva

FeminineSingularDualPlural
Nominativemahācittā mahācitte mahācittāḥ
Vocativemahācitte mahācitte mahācittāḥ
Accusativemahācittām mahācitte mahācittāḥ
Instrumentalmahācittayā mahācittābhyām mahācittābhiḥ
Dativemahācittāyai mahācittābhyām mahācittābhyaḥ
Ablativemahācittāyāḥ mahācittābhyām mahācittābhyaḥ
Genitivemahācittāyāḥ mahācittayoḥ mahācittānām
Locativemahācittāyām mahācittayoḥ mahācittāsu

Adverb -mahācittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria