Declension table of ?mahāchāya

Deva

MasculineSingularDualPlural
Nominativemahāchāyaḥ mahāchāyau mahāchāyāḥ
Vocativemahāchāya mahāchāyau mahāchāyāḥ
Accusativemahāchāyam mahāchāyau mahāchāyān
Instrumentalmahāchāyena mahāchāyābhyām mahāchāyaiḥ mahāchāyebhiḥ
Dativemahāchāyāya mahāchāyābhyām mahāchāyebhyaḥ
Ablativemahāchāyāt mahāchāyābhyām mahāchāyebhyaḥ
Genitivemahāchāyasya mahāchāyayoḥ mahāchāyānām
Locativemahāchāye mahāchāyayoḥ mahāchāyeṣu

Compound mahāchāya -

Adverb -mahāchāyam -mahāchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria