Declension table of ?mahācañcū

Deva

FeminineSingularDualPlural
Nominativemahācañcūḥ mahācañcvau mahācañcvaḥ
Vocativemahācañcu mahācañcvau mahācañcvaḥ
Accusativemahācañcūm mahācañcvau mahācañcūḥ
Instrumentalmahācañcvā mahācañcūbhyām mahācañcūbhiḥ
Dativemahācañcvai mahācañcūbhyām mahācañcūbhyaḥ
Ablativemahācañcvāḥ mahācañcūbhyām mahācañcūbhyaḥ
Genitivemahācañcvāḥ mahācañcvoḥ mahācañcūnām
Locativemahācañcvām mahācañcvoḥ mahācañcūṣu

Compound mahācañcu - mahācañcū -

Adverb -mahācañcu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria