Declension table of ?mahācaturaka

Deva

MasculineSingularDualPlural
Nominativemahācaturakaḥ mahācaturakau mahācaturakāḥ
Vocativemahācaturaka mahācaturakau mahācaturakāḥ
Accusativemahācaturakam mahācaturakau mahācaturakān
Instrumentalmahācaturakeṇa mahācaturakābhyām mahācaturakaiḥ mahācaturakebhiḥ
Dativemahācaturakāya mahācaturakābhyām mahācaturakebhyaḥ
Ablativemahācaturakāt mahācaturakābhyām mahācaturakebhyaḥ
Genitivemahācaturakasya mahācaturakayoḥ mahācaturakāṇām
Locativemahācaturake mahācaturakayoḥ mahācaturakeṣu

Compound mahācaturaka -

Adverb -mahācaturakam -mahācaturakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria