Declension table of ?mahācamasa

Deva

MasculineSingularDualPlural
Nominativemahācamasaḥ mahācamasau mahācamasāḥ
Vocativemahācamasa mahācamasau mahācamasāḥ
Accusativemahācamasam mahācamasau mahācamasān
Instrumentalmahācamasena mahācamasābhyām mahācamasaiḥ mahācamasebhiḥ
Dativemahācamasāya mahācamasābhyām mahācamasebhyaḥ
Ablativemahācamasāt mahācamasābhyām mahācamasebhyaḥ
Genitivemahācamasasya mahācamasayoḥ mahācamasānām
Locativemahācamase mahācamasayoḥ mahācamaseṣu

Compound mahācamasa -

Adverb -mahācamasam -mahācamasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria