Declension table of ?mahācala

Deva

MasculineSingularDualPlural
Nominativemahācalaḥ mahācalau mahācalāḥ
Vocativemahācala mahācalau mahācalāḥ
Accusativemahācalam mahācalau mahācalān
Instrumentalmahācalena mahācalābhyām mahācalaiḥ mahācalebhiḥ
Dativemahācalāya mahācalābhyām mahācalebhyaḥ
Ablativemahācalāt mahācalābhyām mahācalebhyaḥ
Genitivemahācalasya mahācalayoḥ mahācalānām
Locativemahācale mahācalayoḥ mahācaleṣu

Compound mahācala -

Adverb -mahācalam -mahācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria