Declension table of ?mahācakravartitā

Deva

FeminineSingularDualPlural
Nominativemahācakravartitā mahācakravartite mahācakravartitāḥ
Vocativemahācakravartite mahācakravartite mahācakravartitāḥ
Accusativemahācakravartitām mahācakravartite mahācakravartitāḥ
Instrumentalmahācakravartitayā mahācakravartitābhyām mahācakravartitābhiḥ
Dativemahācakravartitāyai mahācakravartitābhyām mahācakravartitābhyaḥ
Ablativemahācakravartitāyāḥ mahācakravartitābhyām mahācakravartitābhyaḥ
Genitivemahācakravartitāyāḥ mahācakravartitayoḥ mahācakravartitānām
Locativemahācakravartitāyām mahācakravartitayoḥ mahācakravartitāsu

Adverb -mahācakravartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria