Declension table of ?mahācakravāla

Deva

MasculineSingularDualPlural
Nominativemahācakravālaḥ mahācakravālau mahācakravālāḥ
Vocativemahācakravāla mahācakravālau mahācakravālāḥ
Accusativemahācakravālam mahācakravālau mahācakravālān
Instrumentalmahācakravālena mahācakravālābhyām mahācakravālaiḥ mahācakravālebhiḥ
Dativemahācakravālāya mahācakravālābhyām mahācakravālebhyaḥ
Ablativemahācakravālāt mahācakravālābhyām mahācakravālebhyaḥ
Genitivemahācakravālasya mahācakravālayoḥ mahācakravālānām
Locativemahācakravāle mahācakravālayoḥ mahācakravāleṣu

Compound mahācakravāla -

Adverb -mahācakravālam -mahācakravālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria